Original

सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो ।वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ ४ ॥

Segmented

सो ऽन्यस्य विषये राज्ञो वस्तुम् इच्छामि अहम् विभो वचः ते कर्तुम् इच्छामि यथाशास्त्रम् महीपते

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यस्य अन्य pos=n,g=m,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
वस्तुम् वस् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
वचः वचस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
कर्तुम् कृ pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
यथाशास्त्रम् यथाशास्त्रम् pos=i
महीपते महीपति pos=n,g=m,c=8,n=s