Original

इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् ।आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥ ३ ॥

Segmented

इति उक्तवान् प्रत्युवाच अथ ब्राह्मणो राज-सत्तमम् आचक्ष्व विषयम् राजन् यावान् ते वशे स्थितः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
विषयम् विषय pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यावान् यावत् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part