Original

त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः ।सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ २५ ॥

Segmented

त्वम् अस्य ब्रह्म-नाभस्य बुद्धि-आरस्य अनिवर्तिन् सत्त्व-नेमि-निरुद्धस्य चक्रस्य एकः प्रवर्तकः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
नाभस्य नाभ pos=n,g=m,c=6,n=s
बुद्धि बुद्धि pos=n,comp=y
आरस्य आर pos=n,g=n,c=6,n=s
अनिवर्तिन् अनिवर्तिन् pos=a,g=n,c=6,n=s
सत्त्व सत्त्व pos=n,comp=y
नेमि नेमि pos=n,comp=y
निरुद्धस्य निरुध् pos=va,g=n,c=6,n=s,f=part
चक्रस्य चक्र pos=n,g=n,c=6,n=s
एकः एक pos=n,g=m,c=1,n=s
प्रवर्तकः प्रवर्तक pos=a,g=m,c=1,n=s