Original

ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् ।त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ २४ ॥

Segmented

ततः प्रहस्य जनकम् ब्राह्मणः पुनः अब्रवीत् त्वद्-जिज्ञासा-अर्थम् अद्य इह विद्धि माम् धर्मम् आगतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
जनकम् जनक pos=n,g=m,c=2,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्वद् त्वद् pos=n,comp=y
जिज्ञासा जिज्ञासा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
इह इह pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part