Original

नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे ।मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥ २२ ॥

Segmented

न अहम् आत्म-अर्थम् इच्छामि मनो नित्यम् मनः-अन्तरे मनो मे निर्जितम् तस्माद् वशे तिष्ठति नित्यदा

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
मनो मनस् pos=n,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
मनः मनस् pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
मनो मनस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
निर्जितम् निर्जि pos=va,g=n,c=1,n=s,f=part
तस्माद् तस्मात् pos=i
वशे वश pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
नित्यदा नित्यदा pos=i