Original

नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि ।तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥ २१ ॥

Segmented

न अहम् आत्म-अर्थम् इच्छामि शब्दाञ् श्रोत्र-गतान् अपि तस्मात् मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
शब्दाञ् शब्द pos=n,g=m,c=2,n=p
श्रोत्र श्रोत्र pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
तस्मात् तस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
निर्जिताः निर्जि pos=va,g=f,c=1,n=p,f=part
शब्दा शब्द pos=n,g=m,c=1,n=p
वशे वश pos=n,g=m,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
नित्यदा नित्यदा pos=i