Original

नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये ।तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ २० ॥

Segmented

न अहम् आत्म-अर्थम् इच्छामि स्पर्शान् त्वचि गताः च ये तस्मात् मे निर्जितो वायुः वशे तिष्ठति नित्यदा

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
स्पर्शान् स्पर्श pos=n,g=m,c=2,n=p
त्वचि त्वच् pos=n,g=f,c=7,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
निर्जितो निर्जि pos=va,g=m,c=1,n=s,f=part
वायुः वायु pos=n,g=m,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
नित्यदा नित्यदा pos=i