Original

ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे ।विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ २ ॥

Segmented

ब्राह्मणम् जनको राजा सन्नम् कस्मिंश्चिद् आगमे विषये मे न वस्तव्यम् इति शिष्टि-अर्थम् अब्रवीत्

Analysis

Word Lemma Parse
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
जनको जनक pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सन्नम् सद् pos=va,g=m,c=2,n=s,f=part
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
आगमे आगम pos=n,g=m,c=7,n=s
विषये विषय pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
शिष्टि शिष्टि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan