Original

नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा ।तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ १९ ॥

Segmented

न अहम् आत्म-अर्थम् इच्छामि रूपम् ज्योतिः च चक्षुषा तस्मात् मे निर्जितम् ज्योतिः वशे तिष्ठति नित्यदा

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
तस्मात् तस्मात् pos=i
मे मद् pos=n,g=,c=4,n=s
निर्जितम् निर्जि pos=va,g=n,c=1,n=s,f=part
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
नित्यदा नित्यदा pos=i