Original

नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः ।आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥ १८ ॥

Segmented

न अहम् आत्म-अर्थम् इच्छामि रसान् आस्ये ऽपि वर्ततः आपो मे निर्जिताः तस्मात् वशे तिष्ठन्ति नित्यदा

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
रसान् रस pos=n,g=m,c=2,n=p
आस्ये आस्य pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
वर्ततः वृत् pos=va,g=m,c=2,n=p,f=part
आपो अप् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
तस्मात् तस्मात् pos=i
वशे वश pos=n,g=m,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
नित्यदा नित्यदा pos=i