Original

नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि ।तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ १७ ॥

Segmented

न अहम् आत्म-अर्थम् इच्छामि गन्धान् घ्राण-गतान् अपि तस्मात् मे निर्जिता भूमिः वशे तिष्ठति नित्यदा

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
गन्धान् गन्ध pos=n,g=m,c=2,n=p
घ्राण घ्राण pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
तस्मात् तस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
नित्यदा नित्यदा pos=i