Original

एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया ।शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥ १६ ॥

Segmented

एताम् बुद्धिम् विनिश्चित्य ममत्वम् वर्जितम् मया शृणु बुद्धिम् तु याम् ज्ञात्वा सर्वत्र विषयो मम

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
विनिश्चित्य विनिश्चि pos=vi
ममत्वम् ममत्व pos=n,g=n,c=1,n=s
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
तु तु pos=i
याम् यद् pos=n,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
सर्वत्र सर्वत्र pos=i
विषयो विषय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s