Original

कस्येदमिति कस्य स्वमिति वेदवचस्तथा ।नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥ १५ ॥

Segmented

कस्य इदम् इति कस्य स्वम् इति वेद-वचः तथा न अध्यगच्छम् अहम् बुद्ध्या मे इदम् इति यद् भवेत्

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
कस्य pos=n,g=m,c=6,n=s
स्वम् स्व pos=a,g=n,c=1,n=s
इति इति pos=i
वेद वेद pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
अध्यगच्छम् अधिगम् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin