Original

जनक उवाच ।अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु ।नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥ १४ ॥

Segmented

जनक उवाच अन्तवन्त इह आरम्भाः विदिताः सर्व-कर्मसु न अध्यगच्छम् अहम् यस्मात् मे इदम् इति यद् भवेत्

Analysis

Word Lemma Parse
जनक जनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्तवन्त अन्तवत् pos=a,g=m,c=1,n=p
इह इह pos=i
आरम्भाः आरम्भ pos=n,g=m,c=1,n=p
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
pos=i
अध्यगच्छम् अधिगम् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
यस्मात् यस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin