Original

कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव ।नावैषि विषयं येन सर्वो वा विषयस्तव ॥ १३ ॥

Segmented

काम् वा बुद्धिम् विनिश्चित्य सर्वो वै विषयः ते न अवैषि विषयम् येन सर्वो वा विषयः ते

Analysis

Word Lemma Parse
काम् pos=n,g=f,c=2,n=s
वा वा pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
विनिश्चित्य विनिश्चि pos=vi
सर्वो सर्व pos=n,g=m,c=1,n=s
वै वै pos=i
विषयः विषय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अवैषि अवे pos=v,p=2,n=s,l=lat
विषयम् विषय pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
वा वा pos=i
विषयः विषय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s