Original

पितृपैतामहे राज्ये वश्ये जनपदे सति ।ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥ १२ ॥

Segmented

पितृपैतामहे राज्ये वश्ये जनपदे सति ब्रूहि काम् बुद्धिम् आस्थाय ममत्वम् वर्जितम् त्वया

Analysis

Word Lemma Parse
पितृपैतामहे पितृपैतामह pos=a,g=n,c=7,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
वश्ये वश्य pos=a,g=m,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
काम् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
ममत्वम् ममत्व pos=n,g=n,c=1,n=s
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s