Original

तया न विषयं मन्ये सर्वो वा विषयो मम ।आत्मापि चायं न मम सर्वा वा पृथिवी मम ।उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥ ११ ॥

Segmented

तया न विषयम् मन्ये सर्वो वा विषयो मम आत्मा अपि च अयम् न मम सर्वा वा पृथिवी मम उष्यताम् यावद् उत्साहो भुज्यताम् यावद् इष्यते

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
pos=i
विषयम् विषय pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
सर्वो सर्व pos=n,g=m,c=1,n=s
वा वा pos=i
विषयो विषय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
वा वा pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
उष्यताम् वस् pos=v,p=3,n=s,l=lot
यावद् यावत् pos=i
उत्साहो उत्साह pos=n,g=m,c=1,n=s
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
यावद् यावत् pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat