Original

नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् ।ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ १० ॥

Segmented

न अध्यगच्छम् यदा तासु तदा मे कश्मलो ऽभवत् ततो मे कश्मलस्य अन्ते मतिः पुनः उपस्थिता

Analysis

Word Lemma Parse
pos=i
अध्यगच्छम् अधिगम् pos=v,p=1,n=s,l=lan
यदा यदा pos=i
तासु तद् pos=n,g=f,c=7,n=p
तदा तदा pos=i
मे मद् pos=n,g=,c=6,n=s
कश्मलो कश्मल pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
कश्मलस्य कश्मल pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
मतिः मति pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
उपस्थिता उपस्था pos=va,g=f,c=1,n=s,f=part