Original

ब्राह्मण उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥ १ ॥

Segmented

ब्राह्मण उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् ब्राह्मणस्य च संवादम् जनकस्य च भामिनि

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s