Original

अकार्यमपि येनेह प्रयुक्तः सेवते नरः ।तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत ॥ ९ ॥

Segmented

अकार्यम् अपि येन इह प्रयुक्तः सेवते नरः तम् लोभम् असि तीक्ष्णैः निकृन्तन्तम् निकृन्तत

Analysis

Word Lemma Parse
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
येन यद् pos=n,g=m,c=3,n=s
इह इह pos=i
प्रयुक्तः प्रयुज् pos=va,g=m,c=1,n=s,f=part
सेवते सेव् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
असि असि pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
निकृन्तन्तम् निकृत् pos=va,g=m,c=2,n=s,f=part
निकृन्तत निकृत् pos=v,p=2,n=p,l=lot