Original

येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति ।तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥ ८ ॥

Segmented

येन युक्तो जन्तुः अयम् वैतृष्ण्यम् न अधिगच्छति तृष्णा-आर्तः इव निम्नानि धावमानो न बुध्यते

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
जन्तुः जन्तु pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वैतृष्ण्यम् वैतृष्ण्य pos=n,g=n,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
तृष्णा तृष्णा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
इव इव pos=i
निम्नानि निम्न pos=n,g=n,c=2,n=p
धावमानो धाव् pos=va,g=m,c=1,n=s,f=part
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat