Original

भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः ।एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया ॥ ७ ॥

Segmented

भूयिष्ठम् मे जिता दोषा निहताः सर्व-शत्रवः एको दोषो अवशिष्टः तु वध्यः स न हतो मया

Analysis

Word Lemma Parse
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
जिता जि pos=va,g=m,c=1,n=p,f=part
दोषा दोष pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p
एको एक pos=n,g=m,c=1,n=s
दोषो दोष pos=n,g=m,c=1,n=s
अवशिष्टः अवशिष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
pos=i
हतो हन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s