Original

स निगृह्य महादोषान्साधून्समभिपूज्य च ।जगाम महतीं सिद्धिं गाथां चेमां जगाद ह ॥ ६ ॥

Segmented

स निगृह्य महा-दोषान् साधून् समभिपूज्य च जगाम महतीम् सिद्धिम् गाथाम् च इमाम् जगाद ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निगृह्य निग्रह् pos=vi
महा महत् pos=a,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
साधून् साधु pos=a,g=m,c=2,n=p
समभिपूज्य समभिपूजय् pos=vi
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
महतीम् महत् pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
गाथाम् गाथा pos=n,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
pos=i