Original

समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु ।जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥ ५ ॥

Segmented

समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु जग्राह तरसा राज्यम् अम्बरीष इति श्रुतिः

Analysis

Word Lemma Parse
समुदीर्णेषु समुदीर् pos=va,g=m,c=7,n=p,f=part
दोषेषु दोष pos=n,g=m,c=7,n=p
वध्यमानेषु वध् pos=va,g=m,c=7,n=p,f=part
साधुषु साधु pos=a,g=m,c=7,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अम्बरीष अम्बरीष pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s