Original

अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः ।अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥ ४ ॥

Segmented

अत्र गाथाः कीर्तयन्ति पुराकल्प-विदः जनाः अम्बरीषेण या गीता राज्ञा राज्यम् प्रशासता

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गाथाः गाथा pos=n,g=f,c=2,n=p
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराकल्प पुराकल्प pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
अम्बरीषेण अम्बरीष pos=n,g=m,c=3,n=s
या यद् pos=n,g=f,c=1,n=p
गीता गा pos=va,g=f,c=1,n=p,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशासता प्रशास् pos=va,g=m,c=3,n=s,f=part