Original

एतान्निकृत्य धृतिमान्बाणसंघैरतन्द्रितः ।जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥ ३ ॥

Segmented

एतान् निकृत्य धृतिमान् बाण-संघैः अतन्द्रितः जेतुम् परान् उत्सहते प्रशान्त-आत्मा जित-इन्द्रियः

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
निकृत्य निकृत् pos=vi
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
बाण बाण pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
जेतुम् जि pos=vi
परान् पर pos=n,g=m,c=2,n=p
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
प्रशान्त प्रशम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s