Original

शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः ।स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः ॥ २ ॥

Segmented

शोकः क्रोधो अति संरम्भः राजसाः ते गुणाः स्मृताः स्वप्नः तन्द्रिः च मोहः च त्रयः ते तामसा गुणाः

Analysis

Word Lemma Parse
शोकः शोक pos=n,g=m,c=1,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
अति अति pos=i
संरम्भः संरम्भ pos=n,g=m,c=1,n=s
राजसाः राजस pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
स्वप्नः स्वप्न pos=n,g=m,c=1,n=s
तन्द्रिः तन्द्रा pos=n,g=f,c=1,n=s
pos=i
मोहः मोह pos=n,g=m,c=1,n=s
pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तामसा तामस pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p