Original

तस्मादेनं सम्यगवेक्ष्य लोभं निगृह्य धृत्यात्मनि राज्यमिच्छेत् ।एतद्राज्यं नान्यदस्तीति विद्याद्यस्त्वत्र राजा विजितो ममैकः ॥ १२ ॥

Segmented

तस्माद् एनम् सम्यग् अवेक्ष्य लोभम् निगृह्य धृत्य आत्मनि राज्यम् इच्छेत् एतद् राज्यम् न अन्यत् अस्ति इति विद्याद् यः तु अत्र राजा विजितो मे एकः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सम्यग् सम्यक् pos=i
अवेक्ष्य अवेक्ष् pos=vi
लोभम् लोभ pos=n,g=m,c=2,n=s
निगृह्य निग्रह् pos=vi
धृत्य धृ pos=vi
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
एतद् एतद् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अत्र अत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विजितो विजि pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
एकः एक pos=n,g=m,c=1,n=s