Original

स तैर्गुणैः संहतदेहबन्धनः पुनः पुनर्जायति कर्म चेहते ।जन्मक्षये भिन्नविकीर्णदेहः पुनर्मृत्युं गच्छति जन्मनि स्वे ॥ ११ ॥

Segmented

स तैः गुणैः संहत-देह-बन्धनः पुनः पुनः जायति कर्म च ईहते जन्म-क्षये भिन्न-विकीर्ण-देहः पुनः मृत्युम् गच्छति जन्मनि स्वे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
संहत संहन् pos=va,comp=y,f=part
देह देह pos=n,comp=y
बन्धनः बन्धन pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
ईहते ईह् pos=v,p=3,n=s,l=lat
जन्म जन्मन् pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
भिन्न भिद् pos=va,comp=y,f=part
विकीर्ण विकृ pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s