Original

लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते ।स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ॥ १० ॥

Segmented

लोभात् हि जायते तृष्णा ततस् चिन्ता प्रसज्यते स लिप्समानो लभते भूयिष्ठम् राजसान् गुणान्

Analysis

Word Lemma Parse
लोभात् लोभ pos=n,g=m,c=5,n=s
हि हि pos=i
जायते जन् pos=v,p=3,n=s,l=lat
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
प्रसज्यते प्रसञ्ज् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
लिप्समानो लिप्स् pos=va,g=m,c=1,n=s,f=part
लभते लभ् pos=v,p=3,n=s,l=lat
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
राजसान् राजस pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p