Original

ब्राह्मण उवाच ।त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः ।हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः ॥ १ ॥

Segmented

ब्राह्मण उवाच त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः हर्षः स्तम्भो अभिमानः च त्रयः ते सात्त्विका गुणाः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रयो त्रि pos=n,g=m,c=1,n=p
वै वै pos=i
रिपवो रिपु pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
नव नवन् pos=n,g=n,c=1,n=s
वै वै pos=i
गुणतः गुण pos=n,g=m,c=5,n=s
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
हर्षः हर्ष pos=n,g=m,c=1,n=s
स्तम्भो स्तम्भ pos=n,g=m,c=1,n=s
अभिमानः अभिमान pos=n,g=m,c=1,n=s
pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सात्त्विका सात्त्विक pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p