Original

अलर्क उवाच ।आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति ।तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ ९ ॥

Segmented

अलर्क उवाच आघ्राय सु बहून् गन्धान् तान् एव प्रतिगृध्यति तस्माद् घ्राणम् प्रति शरान् प्रतिमोक्ष्यामि अहम् शितान्

Analysis

Word Lemma Parse
अलर्क अलर्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आघ्राय आघ्रा pos=vi
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
गन्धान् गन्ध pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
प्रतिगृध्यति प्रतिगृध् pos=v,p=3,n=s,l=lat
तस्माद् तस्मात् pos=i
घ्राणम् घ्राण pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
शरान् शर pos=n,g=m,c=2,n=p
प्रतिमोक्ष्यामि प्रतिमुच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शितान् शा pos=va,g=m,c=2,n=p,f=part