Original

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ ८ ॥

Segmented

अन्यान् बाणान् समीक्षस्व यैः त्वम् माम् सूदयिष्यसि तत् श्रुत्वा स विचिन्त्य अथ ततो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अन्यान् अन्य pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
समीक्षस्व समीक्ष् pos=v,p=2,n=s,l=lot
यैः यद् pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
सूदयिष्यसि सूदय् pos=v,p=2,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
अथ अथ pos=i
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan