Original

यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति ।मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥ ६ ॥

Segmented

यद् इदम् चापलात् मूर्तेः सर्वम् एतत् चिकीर्षति मनः प्रति सु तीक्ष्ण-अग्रान् अहम् मोक्ष्यामि सायकान्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चापलात् चापल pos=n,g=n,c=5,n=s
मूर्तेः मूर्ति pos=n,g=f,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
सु सु pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
मोक्ष्यामि मुच् pos=v,p=1,n=s,l=lrt
सायकान् सायक pos=n,g=m,c=2,n=p