Original

अलर्क उवाच ।मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः ।अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥ ५ ॥

Segmented

अलर्क उवाच मनसो मे बलम् जातम् मनो जित्वा ध्रुवो जयः अन्यत्र बाणान् अस्यामि शत्रुभिः परिवारितः

Analysis

Word Lemma Parse
अलर्क अलर्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मनसो मनस् pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
मनो मनस् pos=n,g=n,c=2,n=s
जित्वा जि pos=vi
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
अन्यत्र अन्यत्र pos=i
बाणान् बाण pos=n,g=m,c=2,n=p
अस्यामि अस् pos=v,p=1,n=s,l=lat
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part