Original

स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह ।उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥ ४ ॥

Segmented

स्थितस्य वृक्ष-मूले ऽथ तस्य चिन्ता बभूव ह उत्सृज्य सु महत् राज्यम् सूक्ष्मम् प्रति महामते

Analysis

Word Lemma Parse
स्थितस्य स्था pos=va,g=m,c=6,n=s,f=part
वृक्ष वृक्ष pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
ऽथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
उत्सृज्य उत्सृज् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=2,n=s
प्रति प्रति pos=i
महामते महामति pos=a,g=m,c=8,n=s