Original

ब्राह्मण उवाच ।इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः ।आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥ ३१ ॥

Segmented

ब्राह्मण उवाच इति उक्तवान् स तपो घोरम् जामदग्न्यः पितामहैः आस्थितः सु महाभागः ययौ सिद्धिम् च दुर्गमाम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
पितामहैः पितामह pos=n,g=m,c=3,n=p
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
pos=i
दुर्गमाम् दुर्गम pos=a,g=f,c=2,n=s