Original

विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह ।अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् ।इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥ २९ ॥

Segmented

विस्मितः च अपि राजर्षिः इमाम् गाथाम् जगाद ह अहो कष्टम् यद् अस्माभिः पूर्वम् राज्यम् अनुष्ठितम् इति पश्चात् मया ज्ञातम् योगात् न अस्ति परम् सुखम्

Analysis

Word Lemma Parse
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
गाथाम् गाथा pos=n,g=f,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
pos=i
अहो अहो pos=i
कष्टम् कष्ट pos=a,g=n,c=1,n=s
यद् यत् pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
पूर्वम् पूर्वम् pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
अनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
पश्चात् पश्चात् pos=i
मया मद् pos=n,g=,c=3,n=s
ज्ञातम् ज्ञा pos=va,g=n,c=1,n=s,f=part
योगात् योग pos=n,g=m,c=5,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s