Original

स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः ।इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ।योगेनात्मानमाविश्य संसिद्धिं परमां ययौ ॥ २८ ॥

Segmented

स एकाग्रम् मनः कृत्वा निश्चलो योगम् आस्थितः इन्द्रियाणि जघान आशु बाणेन एकेन वीर्यवान् योगेन आत्मानम् आविश्य संसिद्धिम् परमाम् ययौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एकाग्रम् एकाग्र pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
निश्चलो निश्चल pos=a,g=m,c=1,n=s
योगम् योग pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
बाणेन बाण pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
योगेन योग pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आविश्य आविश् pos=vi
संसिद्धिम् संसिद्धि pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit