Original

स विचिन्त्य चिरं कालमलर्को द्विजसत्तम ।नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥ २७ ॥

Segmented

स विचिन्त्य चिरम् कालम् अलर्को द्विजसत्तम न अध्यगच्छत् परम् श्रेयो योगात् मतिमताम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
अलर्को अलर्क pos=n,g=m,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
परम् पर pos=n,g=n,c=2,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
योगात् योग pos=n,g=m,c=5,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s