Original

पितर ऊचुः ।ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् ।नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ।सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः ॥ २६ ॥

Segmented

पितर ऊचुः ततो अलर्कः तपः घोरम् आस्थाय अथ सु दुष्करम् न अध्यगच्छत् परम् शक्त्या बाणम् एतेषु सप्तसु सु समाहित-चेताः तु ततो ऽचिन्तयत प्रभुः

Analysis

Word Lemma Parse
पितर पितृ pos=n,g=,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
ततो ततस् pos=i
अलर्कः अलर्क pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
आस्थाय आस्था pos=vi
अथ अथ pos=i
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
परम् पर pos=n,g=m,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
एतेषु एतद् pos=n,g=n,c=7,n=p
सप्तसु सप्तन् pos=n,g=n,c=7,n=p
सु सु pos=i
समाहित समाहित pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
ऽचिन्तयत चिन्तय् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s