Original

अलर्क उवाच ।इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति ।तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ २४ ॥

Segmented

अलर्क उवाच इयम् निष्ठा बहुविधा प्रज्ञया तु अध्यवस्यति तस्माद् बुद्धिम् प्रति शरान् प्रतिमोक्ष्यामि अहम् शितान्

Analysis

Word Lemma Parse
अलर्क अलर्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इयम् इदम् pos=n,g=f,c=1,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
बहुविधा बहुविध pos=a,g=f,c=1,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
तु तु pos=i
अध्यवस्यति अध्यवसो pos=v,p=3,n=s,l=lat
तस्माद् तस्मात् pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
शरान् शर pos=n,g=m,c=2,n=p
प्रतिमोक्ष्यामि प्रतिमुच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शितान् शा pos=va,g=m,c=2,n=p,f=part