Original

श्रोत्र उवाच ।नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥ १९ ॥

Segmented

श्रोत्र उवाच न इमे बाणाः तरिष्यन्ति माम् अलर्क कथंचन ते एव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम्

Analysis

Word Lemma Parse
श्रोत्र श्रोत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
तरिष्यन्ति तृ pos=v,p=3,n=p,l=lrt
माम् मद् pos=n,g=,c=2,n=s
अलर्क अलर्क pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
मर्म मर्मन् pos=n,g=n,c=2,n=s
भेत्स्यन्ति भिद् pos=v,p=3,n=p,l=lrt
ततो ततस् pos=i
हास्यसि हा pos=v,p=2,n=s,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s