Original

अलर्क उवाच ।श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति ।तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १८ ॥

Segmented

अलर्क उवाच श्रुत्वा वै विविधाञ् शब्दान् तान् एव प्रतिगृध्यति तस्मात् श्रोत्रम् प्रति शरान् प्रतिमोक्ष्यामि अहम् शितान्

Analysis

Word Lemma Parse
अलर्क अलर्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
वै वै pos=i
विविधाञ् विविध pos=a,g=m,c=2,n=p
शब्दान् शब्द pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
प्रतिगृध्यति प्रतिगृध् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
शरान् शर pos=n,g=m,c=2,n=p
प्रतिमोक्ष्यामि प्रतिमुच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शितान् शा pos=va,g=m,c=2,n=p,f=part