Original

त्वगुवाच ।नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १६ ॥

Segmented

त्वग् उवाच न इमे बाणाः तरिष्यन्ति माम् अलर्क कथंचन ते एव मर्म भेत्स्यन्ति भिन्न-मर्मा मरिष्यसि

Analysis

Word Lemma Parse
त्वग् त्वच् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
तरिष्यन्ति तृ pos=v,p=3,n=p,l=lrt
माम् मद् pos=n,g=,c=2,n=s
अलर्क अलर्क pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
मर्म मर्मन् pos=n,g=n,c=2,n=s
भेत्स्यन्ति भिद् pos=v,p=3,n=p,l=lrt
भिन्न भिद् pos=va,comp=y,f=part
मर्मा मर्मन् pos=n,g=m,c=1,n=s
मरिष्यसि मृ pos=v,p=2,n=s,l=lrt