Original

अलर्क उवाच ।स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति ।तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ॥ १५ ॥

Segmented

अलर्क उवाच स्पृष्ट्वा त्वग् विविधान् स्पर्शान् तान् एव प्रतिगृध्यति तस्मात् त्वचम् पाटयिष्ये विविधैः कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
अलर्क अलर्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्पृष्ट्वा स्पृश् pos=vi
त्वग् त्वच् pos=n,g=f,c=1,n=s
विविधान् विविध pos=a,g=m,c=2,n=p
स्पर्शान् स्पर्श pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
प्रतिगृध्यति प्रतिगृध् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
त्वचम् त्वच् pos=n,g=f,c=2,n=s
पाटयिष्ये पाटय् pos=v,p=1,n=s,l=lrt
विविधैः विविध pos=a,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p