Original

अलर्क उवाच ।इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति ।तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १२ ॥

Segmented

अलर्क उवाच इयम् स्वादून् रसान् भुक्त्वा तान् एव प्रतिगृध्यति तस्मात् जिह्वाम् प्रति शरान् प्रतिमोक्ष्यामि अहम् शितान्

Analysis

Word Lemma Parse
अलर्क अलर्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इयम् इदम् pos=n,g=f,c=1,n=s
स्वादून् स्वादु pos=a,g=m,c=2,n=p
रसान् रस pos=n,g=m,c=2,n=p
भुक्त्वा भुज् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
प्रतिगृध्यति प्रतिगृध् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
शरान् शर pos=n,g=m,c=2,n=p
प्रतिमोक्ष्यामि प्रतिमुच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शितान् शा pos=va,g=m,c=2,n=p,f=part