Original

पितर ऊचुः ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥ १ ॥

Segmented

पितर ऊचुः अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् श्रुत्वा च तत् तथा कार्यम् भवता द्विजसत्तम

Analysis

Word Lemma Parse
पितर पितृ pos=n,g=,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भवता भवत् pos=a,g=m,c=3,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s