Original

राजसूयाश्वमेधौ च सर्वमेधं च भारत ।नरमेधं च नृपते त्वमाहर युधिष्ठिर ॥ ८ ॥

Segmented

राजसूय-अश्वमेधौ च सर्वमेधम् च भारत नर-मेधम् च नृपते त्वम् आहर युधिष्ठिर

Analysis

Word Lemma Parse
राजसूय राजसूय pos=n,comp=y
अश्वमेधौ अश्वमेध pos=n,g=m,c=2,n=d
pos=i
सर्वमेधम् सर्वमेध pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
मेधम् मेध pos=n,g=m,c=2,n=s
pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आहर आहृ pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s