Original

असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् ।प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम् ॥ ६ ॥

Segmented

असुराः च सुराः च एव पुण्य-हेतोः मख-क्रियाम् प्रयतन्ते महात्मानः तस्मात् यज्ञाः परायणम्

Analysis

Word Lemma Parse
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पुण्य पुण्य pos=a,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
मख मख pos=n,comp=y
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
प्रयतन्ते प्रयत् pos=v,p=3,n=p,l=lat
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
परायणम् परायण pos=n,g=n,c=1,n=s